Declension table of ?jaḍhu

Deva

NeuterSingularDualPlural
Nominativejaḍhu jaḍhunī jaḍhūni
Vocativejaḍhu jaḍhunī jaḍhūni
Accusativejaḍhu jaḍhunī jaḍhūni
Instrumentaljaḍhunā jaḍhubhyām jaḍhubhiḥ
Dativejaḍhune jaḍhubhyām jaḍhubhyaḥ
Ablativejaḍhunaḥ jaḍhubhyām jaḍhubhyaḥ
Genitivejaḍhunaḥ jaḍhunoḥ jaḍhūnām
Locativejaḍhuni jaḍhunoḥ jaḍhuṣu

Compound jaḍhu -

Adverb -jaḍhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria