Declension table of ?jaḍaprakṛti

Deva

NeuterSingularDualPlural
Nominativejaḍaprakṛti jaḍaprakṛtinī jaḍaprakṛtīni
Vocativejaḍaprakṛti jaḍaprakṛtinī jaḍaprakṛtīni
Accusativejaḍaprakṛti jaḍaprakṛtinī jaḍaprakṛtīni
Instrumentaljaḍaprakṛtinā jaḍaprakṛtibhyām jaḍaprakṛtibhiḥ
Dativejaḍaprakṛtine jaḍaprakṛtibhyām jaḍaprakṛtibhyaḥ
Ablativejaḍaprakṛtinaḥ jaḍaprakṛtibhyām jaḍaprakṛtibhyaḥ
Genitivejaḍaprakṛtinaḥ jaḍaprakṛtinoḥ jaḍaprakṛtīnām
Locativejaḍaprakṛtini jaḍaprakṛtinoḥ jaḍaprakṛtiṣu

Compound jaḍaprakṛti -

Adverb -jaḍaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria