Declension table of ?jaḍaprakṛti

Deva

MasculineSingularDualPlural
Nominativejaḍaprakṛtiḥ jaḍaprakṛtī jaḍaprakṛtayaḥ
Vocativejaḍaprakṛte jaḍaprakṛtī jaḍaprakṛtayaḥ
Accusativejaḍaprakṛtim jaḍaprakṛtī jaḍaprakṛtīn
Instrumentaljaḍaprakṛtinā jaḍaprakṛtibhyām jaḍaprakṛtibhiḥ
Dativejaḍaprakṛtaye jaḍaprakṛtibhyām jaḍaprakṛtibhyaḥ
Ablativejaḍaprakṛteḥ jaḍaprakṛtibhyām jaḍaprakṛtibhyaḥ
Genitivejaḍaprakṛteḥ jaḍaprakṛtyoḥ jaḍaprakṛtīnām
Locativejaḍaprakṛtau jaḍaprakṛtyoḥ jaḍaprakṛtiṣu

Compound jaḍaprakṛti -

Adverb -jaḍaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria