Declension table of ?jaḍakriya

Deva

NeuterSingularDualPlural
Nominativejaḍakriyam jaḍakriye jaḍakriyāṇi
Vocativejaḍakriya jaḍakriye jaḍakriyāṇi
Accusativejaḍakriyam jaḍakriye jaḍakriyāṇi
Instrumentaljaḍakriyeṇa jaḍakriyābhyām jaḍakriyaiḥ
Dativejaḍakriyāya jaḍakriyābhyām jaḍakriyebhyaḥ
Ablativejaḍakriyāt jaḍakriyābhyām jaḍakriyebhyaḥ
Genitivejaḍakriyasya jaḍakriyayoḥ jaḍakriyāṇām
Locativejaḍakriye jaḍakriyayoḥ jaḍakriyeṣu

Compound jaḍakriya -

Adverb -jaḍakriyam -jaḍakriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria