Declension table of ?jaḍakriya

Deva

MasculineSingularDualPlural
Nominativejaḍakriyaḥ jaḍakriyau jaḍakriyāḥ
Vocativejaḍakriya jaḍakriyau jaḍakriyāḥ
Accusativejaḍakriyam jaḍakriyau jaḍakriyān
Instrumentaljaḍakriyeṇa jaḍakriyābhyām jaḍakriyaiḥ jaḍakriyebhiḥ
Dativejaḍakriyāya jaḍakriyābhyām jaḍakriyebhyaḥ
Ablativejaḍakriyāt jaḍakriyābhyām jaḍakriyebhyaḥ
Genitivejaḍakriyasya jaḍakriyayoḥ jaḍakriyāṇām
Locativejaḍakriye jaḍakriyayoḥ jaḍakriyeṣu

Compound jaḍakriya -

Adverb -jaḍakriyam -jaḍakriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria