Declension table of ?jaḍāśaya

Deva

NeuterSingularDualPlural
Nominativejaḍāśayam jaḍāśaye jaḍāśayāni
Vocativejaḍāśaya jaḍāśaye jaḍāśayāni
Accusativejaḍāśayam jaḍāśaye jaḍāśayāni
Instrumentaljaḍāśayena jaḍāśayābhyām jaḍāśayaiḥ
Dativejaḍāśayāya jaḍāśayābhyām jaḍāśayebhyaḥ
Ablativejaḍāśayāt jaḍāśayābhyām jaḍāśayebhyaḥ
Genitivejaḍāśayasya jaḍāśayayoḥ jaḍāśayānām
Locativejaḍāśaye jaḍāśayayoḥ jaḍāśayeṣu

Compound jaḍāśaya -

Adverb -jaḍāśayam -jaḍāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria