Declension table of jaḍātman

Deva

NeuterSingularDualPlural
Nominativejaḍātma jaḍātmanī jaḍātmāni
Vocativejaḍātman jaḍātma jaḍātmanī jaḍātmāni
Accusativejaḍātma jaḍātmanī jaḍātmāni
Instrumentaljaḍātmanā jaḍātmabhyām jaḍātmabhiḥ
Dativejaḍātmane jaḍātmabhyām jaḍātmabhyaḥ
Ablativejaḍātmanaḥ jaḍātmabhyām jaḍātmabhyaḥ
Genitivejaḍātmanaḥ jaḍātmanoḥ jaḍātmanām
Locativejaḍātmani jaḍātmanoḥ jaḍātmasu

Compound jaḍātma -

Adverb -jaḍātma -jaḍātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria