Declension table of ja

Deva

MasculineSingularDualPlural
Nominativejaḥ jau jāḥ
Vocativeja jau jāḥ
Accusativejam jau jān
Instrumentaljena jābhyām jaiḥ jebhiḥ
Dativejāya jābhyām jebhyaḥ
Ablativejāt jābhyām jebhyaḥ
Genitivejasya jayoḥ jānām
Locativeje jayoḥ jeṣu

Compound ja -

Adverb -jam -jāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria