Declension table of ?jṛmbhaṇā

Deva

FeminineSingularDualPlural
Nominativejṛmbhaṇā jṛmbhaṇe jṛmbhaṇāḥ
Vocativejṛmbhaṇe jṛmbhaṇe jṛmbhaṇāḥ
Accusativejṛmbhaṇām jṛmbhaṇe jṛmbhaṇāḥ
Instrumentaljṛmbhaṇayā jṛmbhaṇābhyām jṛmbhaṇābhiḥ
Dativejṛmbhaṇāyai jṛmbhaṇābhyām jṛmbhaṇābhyaḥ
Ablativejṛmbhaṇāyāḥ jṛmbhaṇābhyām jṛmbhaṇābhyaḥ
Genitivejṛmbhaṇāyāḥ jṛmbhaṇayoḥ jṛmbhaṇānām
Locativejṛmbhaṇāyām jṛmbhaṇayoḥ jṛmbhaṇāsu

Adverb -jṛmbhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria