Declension table of ?iñcāka

Deva

MasculineSingularDualPlural
Nominativeiñcākaḥ iñcākau iñcākāḥ
Vocativeiñcāka iñcākau iñcākāḥ
Accusativeiñcākam iñcākau iñcākān
Instrumentaliñcākena iñcākābhyām iñcākaiḥ iñcākebhiḥ
Dativeiñcākāya iñcākābhyām iñcākebhyaḥ
Ablativeiñcākāt iñcākābhyām iñcākebhyaḥ
Genitiveiñcākasya iñcākayoḥ iñcākānām
Locativeiñcāke iñcākayoḥ iñcākeṣu

Compound iñcāka -

Adverb -iñcākam -iñcākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria