Declension table of ?iyattaka

Deva

NeuterSingularDualPlural
Nominativeiyattakam iyattake iyattakāni
Vocativeiyattaka iyattake iyattakāni
Accusativeiyattakam iyattake iyattakāni
Instrumentaliyattakena iyattakābhyām iyattakaiḥ
Dativeiyattakāya iyattakābhyām iyattakebhyaḥ
Ablativeiyattakāt iyattakābhyām iyattakebhyaḥ
Genitiveiyattakasya iyattakayoḥ iyattakānām
Locativeiyattake iyattakayoḥ iyattakeṣu

Compound iyattaka -

Adverb -iyattakam -iyattakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria