Declension table of ?iyakṣu

Deva

NeuterSingularDualPlural
Nominativeiyakṣu iyakṣuṇī iyakṣūṇi
Vocativeiyakṣu iyakṣuṇī iyakṣūṇi
Accusativeiyakṣu iyakṣuṇī iyakṣūṇi
Instrumentaliyakṣuṇā iyakṣubhyām iyakṣubhiḥ
Dativeiyakṣuṇe iyakṣubhyām iyakṣubhyaḥ
Ablativeiyakṣuṇaḥ iyakṣubhyām iyakṣubhyaḥ
Genitiveiyakṣuṇaḥ iyakṣuṇoḥ iyakṣūṇām
Locativeiyakṣuṇi iyakṣuṇoḥ iyakṣuṣu

Compound iyakṣu -

Adverb -iyakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria