Declension table of ?ivīlaka

Deva

MasculineSingularDualPlural
Nominativeivīlakaḥ ivīlakau ivīlakāḥ
Vocativeivīlaka ivīlakau ivīlakāḥ
Accusativeivīlakam ivīlakau ivīlakān
Instrumentalivīlakena ivīlakābhyām ivīlakaiḥ ivīlakebhiḥ
Dativeivīlakāya ivīlakābhyām ivīlakebhyaḥ
Ablativeivīlakāt ivīlakābhyām ivīlakebhyaḥ
Genitiveivīlakasya ivīlakayoḥ ivīlakānām
Locativeivīlake ivīlakayoḥ ivīlakeṣu

Compound ivīlaka -

Adverb -ivīlakam -ivīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria