Declension table of ?itvan

Deva

MasculineSingularDualPlural
Nominativeitvā itvānau itvānaḥ
Vocativeitvan itvānau itvānaḥ
Accusativeitvānam itvānau itvanaḥ
Instrumentalitvanā itvabhyām itvabhiḥ
Dativeitvane itvabhyām itvabhyaḥ
Ablativeitvanaḥ itvabhyām itvabhyaḥ
Genitiveitvanaḥ itvanoḥ itvanām
Locativeitvani itvanoḥ itvasu

Compound itva -

Adverb -itvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria