Declension table of ?itthambhūtā

Deva

FeminineSingularDualPlural
Nominativeitthambhūtā itthambhūte itthambhūtāḥ
Vocativeitthambhūte itthambhūte itthambhūtāḥ
Accusativeitthambhūtām itthambhūte itthambhūtāḥ
Instrumentalitthambhūtayā itthambhūtābhyām itthambhūtābhiḥ
Dativeitthambhūtāyai itthambhūtābhyām itthambhūtābhyaḥ
Ablativeitthambhūtāyāḥ itthambhūtābhyām itthambhūtābhyaḥ
Genitiveitthambhūtāyāḥ itthambhūtayoḥ itthambhūtānām
Locativeitthambhūtāyām itthambhūtayoḥ itthambhūtāsu

Adverb -itthambhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria