Declension table of ?itthambhūta

Deva

NeuterSingularDualPlural
Nominativeitthambhūtam itthambhūte itthambhūtāni
Vocativeitthambhūta itthambhūte itthambhūtāni
Accusativeitthambhūtam itthambhūte itthambhūtāni
Instrumentalitthambhūtena itthambhūtābhyām itthambhūtaiḥ
Dativeitthambhūtāya itthambhūtābhyām itthambhūtebhyaḥ
Ablativeitthambhūtāt itthambhūtābhyām itthambhūtebhyaḥ
Genitiveitthambhūtasya itthambhūtayoḥ itthambhūtānām
Locativeitthambhūte itthambhūtayoḥ itthambhūteṣu

Compound itthambhūta -

Adverb -itthambhūtam -itthambhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria