Declension table of ?itthambhāva

Deva

MasculineSingularDualPlural
Nominativeitthambhāvaḥ itthambhāvau itthambhāvāḥ
Vocativeitthambhāva itthambhāvau itthambhāvāḥ
Accusativeitthambhāvam itthambhāvau itthambhāvān
Instrumentalitthambhāvena itthambhāvābhyām itthambhāvaiḥ itthambhāvebhiḥ
Dativeitthambhāvāya itthambhāvābhyām itthambhāvebhyaḥ
Ablativeitthambhāvāt itthambhāvābhyām itthambhāvebhyaḥ
Genitiveitthambhāvasya itthambhāvayoḥ itthambhāvānām
Locativeitthambhāve itthambhāvayoḥ itthambhāveṣu

Compound itthambhāva -

Adverb -itthambhāvam -itthambhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria