Declension table of ?itthaṃvidhā

Deva

FeminineSingularDualPlural
Nominativeitthaṃvidhā itthaṃvidhe itthaṃvidhāḥ
Vocativeitthaṃvidhe itthaṃvidhe itthaṃvidhāḥ
Accusativeitthaṃvidhām itthaṃvidhe itthaṃvidhāḥ
Instrumentalitthaṃvidhayā itthaṃvidhābhyām itthaṃvidhābhiḥ
Dativeitthaṃvidhāyai itthaṃvidhābhyām itthaṃvidhābhyaḥ
Ablativeitthaṃvidhāyāḥ itthaṃvidhābhyām itthaṃvidhābhyaḥ
Genitiveitthaṃvidhāyāḥ itthaṃvidhayoḥ itthaṃvidhānām
Locativeitthaṃvidhāyām itthaṃvidhayoḥ itthaṃvidhāsu

Adverb -itthaṃvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria