Declension table of ?itthaṃvidha

Deva

MasculineSingularDualPlural
Nominativeitthaṃvidhaḥ itthaṃvidhau itthaṃvidhāḥ
Vocativeitthaṃvidha itthaṃvidhau itthaṃvidhāḥ
Accusativeitthaṃvidham itthaṃvidhau itthaṃvidhān
Instrumentalitthaṃvidhena itthaṃvidhābhyām itthaṃvidhaiḥ itthaṃvidhebhiḥ
Dativeitthaṃvidhāya itthaṃvidhābhyām itthaṃvidhebhyaḥ
Ablativeitthaṃvidhāt itthaṃvidhābhyām itthaṃvidhebhyaḥ
Genitiveitthaṃvidhasya itthaṃvidhayoḥ itthaṃvidhānām
Locativeitthaṃvidhe itthaṃvidhayoḥ itthaṃvidheṣu

Compound itthaṃvidha -

Adverb -itthaṃvidham -itthaṃvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria