Declension table of ?itogata

Deva

NeuterSingularDualPlural
Nominativeitogatam itogate itogatāni
Vocativeitogata itogate itogatāni
Accusativeitogatam itogate itogatāni
Instrumentalitogatena itogatābhyām itogataiḥ
Dativeitogatāya itogatābhyām itogatebhyaḥ
Ablativeitogatāt itogatābhyām itogatebhyaḥ
Genitiveitogatasya itogatayoḥ itogatānām
Locativeitogate itogatayoḥ itogateṣu

Compound itogata -

Adverb -itogatam -itogatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria