Declension table of ?itkaṭa

Deva

MasculineSingularDualPlural
Nominativeitkaṭaḥ itkaṭau itkaṭāḥ
Vocativeitkaṭa itkaṭau itkaṭāḥ
Accusativeitkaṭam itkaṭau itkaṭān
Instrumentalitkaṭena itkaṭābhyām itkaṭaiḥ itkaṭebhiḥ
Dativeitkaṭāya itkaṭābhyām itkaṭebhyaḥ
Ablativeitkaṭāt itkaṭābhyām itkaṭebhyaḥ
Genitiveitkaṭasya itkaṭayoḥ itkaṭānām
Locativeitkaṭe itkaṭayoḥ itkaṭeṣu

Compound itkaṭa -

Adverb -itkaṭam -itkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria