Declension table of ?itiprabhṛti_ā

Deva

FeminineSingularDualPlural
Nominativeitiprabhṛti_ā itiprabhṛti_e itiprabhṛti_āḥ
Vocativeitiprabhṛti_e itiprabhṛti_e itiprabhṛti_āḥ
Accusativeitiprabhṛti_ām itiprabhṛti_e itiprabhṛti_āḥ
Instrumentalitiprabhṛti_ayā itiprabhṛti_ābhyām itiprabhṛti_ābhiḥ
Dativeitiprabhṛti_āyai itiprabhṛti_ābhyām itiprabhṛti_ābhyaḥ
Ablativeitiprabhṛti_āyāḥ itiprabhṛti_ābhyām itiprabhṛti_ābhyaḥ
Genitiveitiprabhṛti_āyāḥ itiprabhṛti_ayoḥ itiprabhṛti_ānām
Locativeitiprabhṛti_āyām itiprabhṛti_ayoḥ itiprabhṛti_āsu

Adverb -itiprabhṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria