Declension table of ?itiprabhṛti

Deva

NeuterSingularDualPlural
Nominativeitiprabhṛti itiprabhṛtinī itiprabhṛtīni
Vocativeitiprabhṛti itiprabhṛtinī itiprabhṛtīni
Accusativeitiprabhṛti itiprabhṛtinī itiprabhṛtīni
Instrumentalitiprabhṛtinā itiprabhṛtibhyām itiprabhṛtibhiḥ
Dativeitiprabhṛtine itiprabhṛtibhyām itiprabhṛtibhyaḥ
Ablativeitiprabhṛtinaḥ itiprabhṛtibhyām itiprabhṛtibhyaḥ
Genitiveitiprabhṛtinaḥ itiprabhṛtinoḥ itiprabhṛtīnām
Locativeitiprabhṛtini itiprabhṛtinoḥ itiprabhṛtiṣu

Compound itiprabhṛti -

Adverb -itiprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria