Declension table of ?itikathā

Deva

FeminineSingularDualPlural
Nominativeitikathā itikathe itikathāḥ
Vocativeitikathe itikathe itikathāḥ
Accusativeitikathām itikathe itikathāḥ
Instrumentalitikathayā itikathābhyām itikathābhiḥ
Dativeitikathāyai itikathābhyām itikathābhyaḥ
Ablativeitikathāyāḥ itikathābhyām itikathābhyaḥ
Genitiveitikathāyāḥ itikathayoḥ itikathānām
Locativeitikathāyām itikathayoḥ itikathāsu

Adverb -itikatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria