Declension table of ?itikatha

Deva

MasculineSingularDualPlural
Nominativeitikathaḥ itikathau itikathāḥ
Vocativeitikatha itikathau itikathāḥ
Accusativeitikatham itikathau itikathān
Instrumentalitikathena itikathābhyām itikathaiḥ itikathebhiḥ
Dativeitikathāya itikathābhyām itikathebhyaḥ
Ablativeitikathāt itikathābhyām itikathebhyaḥ
Genitiveitikathasya itikathayoḥ itikathānām
Locativeitikathe itikathayoḥ itikatheṣu

Compound itikatha -

Adverb -itikatham -itikathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria