Declension table of itikartavyatāmūḍha

Deva

MasculineSingularDualPlural
Nominativeitikartavyatāmūḍhaḥ itikartavyatāmūḍhau itikartavyatāmūḍhāḥ
Vocativeitikartavyatāmūḍha itikartavyatāmūḍhau itikartavyatāmūḍhāḥ
Accusativeitikartavyatāmūḍham itikartavyatāmūḍhau itikartavyatāmūḍhān
Instrumentalitikartavyatāmūḍhena itikartavyatāmūḍhābhyām itikartavyatāmūḍhaiḥ itikartavyatāmūḍhebhiḥ
Dativeitikartavyatāmūḍhāya itikartavyatāmūḍhābhyām itikartavyatāmūḍhebhyaḥ
Ablativeitikartavyatāmūḍhāt itikartavyatāmūḍhābhyām itikartavyatāmūḍhebhyaḥ
Genitiveitikartavyatāmūḍhasya itikartavyatāmūḍhayoḥ itikartavyatāmūḍhānām
Locativeitikartavyatāmūḍhe itikartavyatāmūḍhayoḥ itikartavyatāmūḍheṣu

Compound itikartavyatāmūḍha -

Adverb -itikartavyatāmūḍham -itikartavyatāmūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria