Declension table of ?itikaraṇīya

Deva

MasculineSingularDualPlural
Nominativeitikaraṇīyaḥ itikaraṇīyau itikaraṇīyāḥ
Vocativeitikaraṇīya itikaraṇīyau itikaraṇīyāḥ
Accusativeitikaraṇīyam itikaraṇīyau itikaraṇīyān
Instrumentalitikaraṇīyena itikaraṇīyābhyām itikaraṇīyaiḥ itikaraṇīyebhiḥ
Dativeitikaraṇīyāya itikaraṇīyābhyām itikaraṇīyebhyaḥ
Ablativeitikaraṇīyāt itikaraṇīyābhyām itikaraṇīyebhyaḥ
Genitiveitikaraṇīyasya itikaraṇīyayoḥ itikaraṇīyānām
Locativeitikaraṇīye itikaraṇīyayoḥ itikaraṇīyeṣu

Compound itikaraṇīya -

Adverb -itikaraṇīyam -itikaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria