Declension table of ?itikaraṇa

Deva

NeuterSingularDualPlural
Nominativeitikaraṇam itikaraṇe itikaraṇāni
Vocativeitikaraṇa itikaraṇe itikaraṇāni
Accusativeitikaraṇam itikaraṇe itikaraṇāni
Instrumentalitikaraṇena itikaraṇābhyām itikaraṇaiḥ
Dativeitikaraṇāya itikaraṇābhyām itikaraṇebhyaḥ
Ablativeitikaraṇāt itikaraṇābhyām itikaraṇebhyaḥ
Genitiveitikaraṇasya itikaraṇayoḥ itikaraṇānām
Locativeitikaraṇe itikaraṇayoḥ itikaraṇeṣu

Compound itikaraṇa -

Adverb -itikaraṇam -itikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria