Declension table of itikṛtya

Deva

NeuterSingularDualPlural
Nominativeitikṛtyam itikṛtye itikṛtyāni
Vocativeitikṛtya itikṛtye itikṛtyāni
Accusativeitikṛtyam itikṛtye itikṛtyāni
Instrumentalitikṛtyena itikṛtyābhyām itikṛtyaiḥ
Dativeitikṛtyāya itikṛtyābhyām itikṛtyebhyaḥ
Ablativeitikṛtyāt itikṛtyābhyām itikṛtyebhyaḥ
Genitiveitikṛtyasya itikṛtyayoḥ itikṛtyānām
Locativeitikṛtye itikṛtyayoḥ itikṛtyeṣu

Compound itikṛtya -

Adverb -itikṛtyam -itikṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria