Declension table of ?itihāsopaniṣad

Deva

FeminineSingularDualPlural
Nominativeitihāsopaniṣat itihāsopaniṣadau itihāsopaniṣadaḥ
Vocativeitihāsopaniṣat itihāsopaniṣadau itihāsopaniṣadaḥ
Accusativeitihāsopaniṣadam itihāsopaniṣadau itihāsopaniṣadaḥ
Instrumentalitihāsopaniṣadā itihāsopaniṣadbhyām itihāsopaniṣadbhiḥ
Dativeitihāsopaniṣade itihāsopaniṣadbhyām itihāsopaniṣadbhyaḥ
Ablativeitihāsopaniṣadaḥ itihāsopaniṣadbhyām itihāsopaniṣadbhyaḥ
Genitiveitihāsopaniṣadaḥ itihāsopaniṣadoḥ itihāsopaniṣadām
Locativeitihāsopaniṣadi itihāsopaniṣadoḥ itihāsopaniṣatsu

Compound itihāsopaniṣat -

Adverb -itihāsopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria