Declension table of ?itihāsapurāṇa

Deva

NeuterSingularDualPlural
Nominativeitihāsapurāṇam itihāsapurāṇe itihāsapurāṇāni
Vocativeitihāsapurāṇa itihāsapurāṇe itihāsapurāṇāni
Accusativeitihāsapurāṇam itihāsapurāṇe itihāsapurāṇāni
Instrumentalitihāsapurāṇena itihāsapurāṇābhyām itihāsapurāṇaiḥ
Dativeitihāsapurāṇāya itihāsapurāṇābhyām itihāsapurāṇebhyaḥ
Ablativeitihāsapurāṇāt itihāsapurāṇābhyām itihāsapurāṇebhyaḥ
Genitiveitihāsapurāṇasya itihāsapurāṇayoḥ itihāsapurāṇānām
Locativeitihāsapurāṇe itihāsapurāṇayoḥ itihāsapurāṇeṣu

Compound itihāsapurāṇa -

Adverb -itihāsapurāṇam -itihāsapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria