Declension table of iti

Deva

FeminineSingularDualPlural
Nominativeitiḥ itī itayaḥ
Vocativeite itī itayaḥ
Accusativeitim itī itīḥ
Instrumentalityā itibhyām itibhiḥ
Dativeityai itaye itibhyām itibhyaḥ
Ablativeityāḥ iteḥ itibhyām itibhyaḥ
Genitiveityāḥ iteḥ ityoḥ itīnām
Locativeityām itau ityoḥ itiṣu

Compound iti -

Adverb -iti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria