Declension table of ?itaretaropakṛtimatā

Deva

FeminineSingularDualPlural
Nominativeitaretaropakṛtimatā itaretaropakṛtimate itaretaropakṛtimatāḥ
Vocativeitaretaropakṛtimate itaretaropakṛtimate itaretaropakṛtimatāḥ
Accusativeitaretaropakṛtimatām itaretaropakṛtimate itaretaropakṛtimatāḥ
Instrumentalitaretaropakṛtimatayā itaretaropakṛtimatābhyām itaretaropakṛtimatābhiḥ
Dativeitaretaropakṛtimatāyai itaretaropakṛtimatābhyām itaretaropakṛtimatābhyaḥ
Ablativeitaretaropakṛtimatāyāḥ itaretaropakṛtimatābhyām itaretaropakṛtimatābhyaḥ
Genitiveitaretaropakṛtimatāyāḥ itaretaropakṛtimatayoḥ itaretaropakṛtimatānām
Locativeitaretaropakṛtimatāyām itaretaropakṛtimatayoḥ itaretaropakṛtimatāsu

Adverb -itaretaropakṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria