Declension table of ?itaretaropakṛtimat

Deva

NeuterSingularDualPlural
Nominativeitaretaropakṛtimat itaretaropakṛtimantī itaretaropakṛtimatī itaretaropakṛtimanti
Vocativeitaretaropakṛtimat itaretaropakṛtimantī itaretaropakṛtimatī itaretaropakṛtimanti
Accusativeitaretaropakṛtimat itaretaropakṛtimantī itaretaropakṛtimatī itaretaropakṛtimanti
Instrumentalitaretaropakṛtimatā itaretaropakṛtimadbhyām itaretaropakṛtimadbhiḥ
Dativeitaretaropakṛtimate itaretaropakṛtimadbhyām itaretaropakṛtimadbhyaḥ
Ablativeitaretaropakṛtimataḥ itaretaropakṛtimadbhyām itaretaropakṛtimadbhyaḥ
Genitiveitaretaropakṛtimataḥ itaretaropakṛtimatoḥ itaretaropakṛtimatām
Locativeitaretaropakṛtimati itaretaropakṛtimatoḥ itaretaropakṛtimatsu

Adverb -itaretaropakṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria