Declension table of ?itaretaropakṛtimat

Deva

MasculineSingularDualPlural
Nominativeitaretaropakṛtimān itaretaropakṛtimantau itaretaropakṛtimantaḥ
Vocativeitaretaropakṛtiman itaretaropakṛtimantau itaretaropakṛtimantaḥ
Accusativeitaretaropakṛtimantam itaretaropakṛtimantau itaretaropakṛtimataḥ
Instrumentalitaretaropakṛtimatā itaretaropakṛtimadbhyām itaretaropakṛtimadbhiḥ
Dativeitaretaropakṛtimate itaretaropakṛtimadbhyām itaretaropakṛtimadbhyaḥ
Ablativeitaretaropakṛtimataḥ itaretaropakṛtimadbhyām itaretaropakṛtimadbhyaḥ
Genitiveitaretaropakṛtimataḥ itaretaropakṛtimatoḥ itaretaropakṛtimatām
Locativeitaretaropakṛtimati itaretaropakṛtimatoḥ itaretaropakṛtimatsu

Compound itaretaropakṛtimat -

Adverb -itaretaropakṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria