Declension table of ?itaretarapratyayatva

Deva

NeuterSingularDualPlural
Nominativeitaretarapratyayatvam itaretarapratyayatve itaretarapratyayatvāni
Vocativeitaretarapratyayatva itaretarapratyayatve itaretarapratyayatvāni
Accusativeitaretarapratyayatvam itaretarapratyayatve itaretarapratyayatvāni
Instrumentalitaretarapratyayatvena itaretarapratyayatvābhyām itaretarapratyayatvaiḥ
Dativeitaretarapratyayatvāya itaretarapratyayatvābhyām itaretarapratyayatvebhyaḥ
Ablativeitaretarapratyayatvāt itaretarapratyayatvābhyām itaretarapratyayatvebhyaḥ
Genitiveitaretarapratyayatvasya itaretarapratyayatvayoḥ itaretarapratyayatvānām
Locativeitaretarapratyayatve itaretarapratyayatvayoḥ itaretarapratyayatveṣu

Compound itaretarapratyayatva -

Adverb -itaretarapratyayatvam -itaretarapratyayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria