Declension table of ?itaretarakāmyā

Deva

FeminineSingularDualPlural
Nominativeitaretarakāmyā itaretarakāmye itaretarakāmyāḥ
Vocativeitaretarakāmye itaretarakāmye itaretarakāmyāḥ
Accusativeitaretarakāmyām itaretarakāmye itaretarakāmyāḥ
Instrumentalitaretarakāmyayā itaretarakāmyābhyām itaretarakāmyābhiḥ
Dativeitaretarakāmyāyai itaretarakāmyābhyām itaretarakāmyābhyaḥ
Ablativeitaretarakāmyāyāḥ itaretarakāmyābhyām itaretarakāmyābhyaḥ
Genitiveitaretarakāmyāyāḥ itaretarakāmyayoḥ itaretarakāmyāṇām
Locativeitaretarakāmyāyām itaretarakāmyayoḥ itaretarakāmyāsu

Adverb -itaretarakāmyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria