Declension table of ?itaretarāśrayā

Deva

FeminineSingularDualPlural
Nominativeitaretarāśrayā itaretarāśraye itaretarāśrayāḥ
Vocativeitaretarāśraye itaretarāśraye itaretarāśrayāḥ
Accusativeitaretarāśrayām itaretarāśraye itaretarāśrayāḥ
Instrumentalitaretarāśrayayā itaretarāśrayābhyām itaretarāśrayābhiḥ
Dativeitaretarāśrayāyai itaretarāśrayābhyām itaretarāśrayābhyaḥ
Ablativeitaretarāśrayāyāḥ itaretarāśrayābhyām itaretarāśrayābhyaḥ
Genitiveitaretarāśrayāyāḥ itaretarāśrayayoḥ itaretarāśrayāṇām
Locativeitaretarāśrayāyām itaretarāśrayayoḥ itaretarāśrayāsu

Adverb -itaretarāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria