Declension table of ?itaretarāśraya

Deva

NeuterSingularDualPlural
Nominativeitaretarāśrayam itaretarāśraye itaretarāśrayāṇi
Vocativeitaretarāśraya itaretarāśraye itaretarāśrayāṇi
Accusativeitaretarāśrayam itaretarāśraye itaretarāśrayāṇi
Instrumentalitaretarāśrayeṇa itaretarāśrayābhyām itaretarāśrayaiḥ
Dativeitaretarāśrayāya itaretarāśrayābhyām itaretarāśrayebhyaḥ
Ablativeitaretarāśrayāt itaretarāśrayābhyām itaretarāśrayebhyaḥ
Genitiveitaretarāśrayasya itaretarāśrayayoḥ itaretarāśrayāṇām
Locativeitaretarāśraye itaretarāśrayayoḥ itaretarāśrayeṣu

Compound itaretarāśraya -

Adverb -itaretarāśrayam -itaretarāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria