Declension table of ?itarajātīya

Deva

MasculineSingularDualPlural
Nominativeitarajātīyaḥ itarajātīyau itarajātīyāḥ
Vocativeitarajātīya itarajātīyau itarajātīyāḥ
Accusativeitarajātīyam itarajātīyau itarajātīyān
Instrumentalitarajātīyena itarajātīyābhyām itarajātīyaiḥ itarajātīyebhiḥ
Dativeitarajātīyāya itarajātīyābhyām itarajātīyebhyaḥ
Ablativeitarajātīyāt itarajātīyābhyām itarajātīyebhyaḥ
Genitiveitarajātīyasya itarajātīyayoḥ itarajātīyānām
Locativeitarajātīye itarajātīyayoḥ itarajātīyeṣu

Compound itarajātīya -

Adverb -itarajātīyam -itarajātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria