Declension table of ?itarāṅga

Deva

NeuterSingularDualPlural
Nominativeitarāṅgam itarāṅge itarāṅgāṇi
Vocativeitarāṅga itarāṅge itarāṅgāṇi
Accusativeitarāṅgam itarāṅge itarāṅgāṇi
Instrumentalitarāṅgeṇa itarāṅgābhyām itarāṅgaiḥ
Dativeitarāṅgāya itarāṅgābhyām itarāṅgebhyaḥ
Ablativeitarāṅgāt itarāṅgābhyām itarāṅgebhyaḥ
Genitiveitarāṅgasya itarāṅgayoḥ itarāṅgāṇām
Locativeitarāṅge itarāṅgayoḥ itarāṅgeṣu

Compound itarāṅga -

Adverb -itarāṅgam -itarāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria