Declension table of ?itarāṅga

Deva

MasculineSingularDualPlural
Nominativeitarāṅgaḥ itarāṅgau itarāṅgāḥ
Vocativeitarāṅga itarāṅgau itarāṅgāḥ
Accusativeitarāṅgam itarāṅgau itarāṅgān
Instrumentalitarāṅgeṇa itarāṅgābhyām itarāṅgaiḥ itarāṅgebhiḥ
Dativeitarāṅgāya itarāṅgābhyām itarāṅgebhyaḥ
Ablativeitarāṅgāt itarāṅgābhyām itarāṅgebhyaḥ
Genitiveitarāṅgasya itarāṅgayoḥ itarāṅgāṇām
Locativeitarāṅge itarāṅgayoḥ itarāṅgeṣu

Compound itarāṅga -

Adverb -itarāṅgam -itarāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria