Declension table of ?itaḥpradāna

Deva

NeuterSingularDualPlural
Nominativeitaḥpradānam itaḥpradāne itaḥpradānāni
Vocativeitaḥpradāna itaḥpradāne itaḥpradānāni
Accusativeitaḥpradānam itaḥpradāne itaḥpradānāni
Instrumentalitaḥpradānena itaḥpradānābhyām itaḥpradānaiḥ
Dativeitaḥpradānāya itaḥpradānābhyām itaḥpradānebhyaḥ
Ablativeitaḥpradānāt itaḥpradānābhyām itaḥpradānebhyaḥ
Genitiveitaḥpradānasya itaḥpradānayoḥ itaḥpradānānām
Locativeitaḥpradāne itaḥpradānayoḥ itaḥpradāneṣu

Compound itaḥpradāna -

Adverb -itaḥpradānam -itaḥpradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria