Declension table of ?itaḥpradāna

Deva

MasculineSingularDualPlural
Nominativeitaḥpradānaḥ itaḥpradānau itaḥpradānāḥ
Vocativeitaḥpradāna itaḥpradānau itaḥpradānāḥ
Accusativeitaḥpradānam itaḥpradānau itaḥpradānān
Instrumentalitaḥpradānena itaḥpradānābhyām itaḥpradānaiḥ itaḥpradānebhiḥ
Dativeitaḥpradānāya itaḥpradānābhyām itaḥpradānebhyaḥ
Ablativeitaḥpradānāt itaḥpradānābhyām itaḥpradānebhyaḥ
Genitiveitaḥpradānasya itaḥpradānayoḥ itaḥpradānānām
Locativeitaḥpradāne itaḥpradānayoḥ itaḥpradāneṣu

Compound itaḥpradāna -

Adverb -itaḥpradānam -itaḥpradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria