Declension table of ?irimbiṭhi

Deva

MasculineSingularDualPlural
Nominativeirimbiṭhiḥ irimbiṭhī irimbiṭhayaḥ
Vocativeirimbiṭhe irimbiṭhī irimbiṭhayaḥ
Accusativeirimbiṭhim irimbiṭhī irimbiṭhīn
Instrumentalirimbiṭhinā irimbiṭhibhyām irimbiṭhibhiḥ
Dativeirimbiṭhaye irimbiṭhibhyām irimbiṭhibhyaḥ
Ablativeirimbiṭheḥ irimbiṭhibhyām irimbiṭhibhyaḥ
Genitiveirimbiṭheḥ irimbiṭhyoḥ irimbiṭhīnām
Locativeirimbiṭhau irimbiṭhyoḥ irimbiṭhiṣu

Compound irimbiṭhi -

Adverb -irimbiṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria