Declension table of ?iriṇaloṣṭa

Deva

MasculineSingularDualPlural
Nominativeiriṇaloṣṭaḥ iriṇaloṣṭau iriṇaloṣṭāḥ
Vocativeiriṇaloṣṭa iriṇaloṣṭau iriṇaloṣṭāḥ
Accusativeiriṇaloṣṭam iriṇaloṣṭau iriṇaloṣṭān
Instrumentaliriṇaloṣṭena iriṇaloṣṭābhyām iriṇaloṣṭaiḥ iriṇaloṣṭebhiḥ
Dativeiriṇaloṣṭāya iriṇaloṣṭābhyām iriṇaloṣṭebhyaḥ
Ablativeiriṇaloṣṭāt iriṇaloṣṭābhyām iriṇaloṣṭebhyaḥ
Genitiveiriṇaloṣṭasya iriṇaloṣṭayoḥ iriṇaloṣṭānām
Locativeiriṇaloṣṭe iriṇaloṣṭayoḥ iriṇaloṣṭeṣu

Compound iriṇaloṣṭa -

Adverb -iriṇaloṣṭam -iriṇaloṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria