Declension table of ?irgalya

Deva

NeuterSingularDualPlural
Nominativeirgalyam irgalye irgalyāni
Vocativeirgalya irgalye irgalyāni
Accusativeirgalyam irgalye irgalyāni
Instrumentalirgalyena irgalyābhyām irgalyaiḥ
Dativeirgalyāya irgalyābhyām irgalyebhyaḥ
Ablativeirgalyāt irgalyābhyām irgalyebhyaḥ
Genitiveirgalyasya irgalyayoḥ irgalyānām
Locativeirgalye irgalyayoḥ irgalyeṣu

Compound irgalya -

Adverb -irgalyam -irgalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria