Declension table of ?irgalīya

Deva

NeuterSingularDualPlural
Nominativeirgalīyam irgalīye irgalīyāni
Vocativeirgalīya irgalīye irgalīyāni
Accusativeirgalīyam irgalīye irgalīyāni
Instrumentalirgalīyena irgalīyābhyām irgalīyaiḥ
Dativeirgalīyāya irgalīyābhyām irgalīyebhyaḥ
Ablativeirgalīyāt irgalīyābhyām irgalīyebhyaḥ
Genitiveirgalīyasya irgalīyayoḥ irgalīyānām
Locativeirgalīye irgalīyayoḥ irgalīyeṣu

Compound irgalīya -

Adverb -irgalīyam -irgalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria