Declension table of ?irajyu

Deva

MasculineSingularDualPlural
Nominativeirajyuḥ irajyū irajyavaḥ
Vocativeirajyo irajyū irajyavaḥ
Accusativeirajyum irajyū irajyūn
Instrumentalirajyunā irajyubhyām irajyubhiḥ
Dativeirajyave irajyubhyām irajyubhyaḥ
Ablativeirajyoḥ irajyubhyām irajyubhyaḥ
Genitiveirajyoḥ irajyvoḥ irajyūnām
Locativeirajyau irajyvoḥ irajyuṣu

Compound irajyu -

Adverb -irajyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria