Declension table of irāvatī

Deva

FeminineSingularDualPlural
Nominativeirāvatī irāvatyau irāvatyaḥ
Vocativeirāvati irāvatyau irāvatyaḥ
Accusativeirāvatīm irāvatyau irāvatīḥ
Instrumentalirāvatyā irāvatībhyām irāvatībhiḥ
Dativeirāvatyai irāvatībhyām irāvatībhyaḥ
Ablativeirāvatyāḥ irāvatībhyām irāvatībhyaḥ
Genitiveirāvatyāḥ irāvatyoḥ irāvatīnām
Locativeirāvatyām irāvatyoḥ irāvatīṣu

Compound irāvati - irāvatī -

Adverb -irāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria